वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: विश्वे देवाः ऋषि: गोतमो राहूगणः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

भ꣣द्रं꣡ कर्णे꣢꣯भिः शृणुयाम देवा भ꣣द्रं꣡ प꣢श्येमा꣣क्ष꣡भि꣢र्यजत्राः । स्थि꣣रै꣡रङ्गै꣢꣯स्तुष्टु꣣वा꣡ꣳस꣢स्त꣣नू꣢भि꣣꣬र्व्य꣢꣯शेमहि दे꣣व꣡हि꣢तं꣣ य꣡दायुः꣢꣯ ॥१८७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥१८७४॥

मन्त्र उच्चारण
पद पाठ

भद्र꣢म् । क꣡र्णे꣢꣯भिः । शृ꣣णुयाम । देवाः । भद्र꣢म् । प꣣श्येम । अक्ष꣡भिः꣢ । अ꣢ । क्ष꣡भिः꣢꣯ । य꣣जत्राः । स्थिरैः꣢ । अ꣡ङ्गैः꣢꣯ । तुष्टु꣣वा꣡ꣳसः꣢ । तु꣣ । स्तुवा꣡ꣳसः꣢ । त꣣नू꣡भिः꣢ । वि । अ꣣शेमहि । देव꣡हि꣢तम् । दे꣣व꣢ । हि꣣तम् । य꣢त् । आ꣡युः꣢꣯ ॥१८७४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1874 | (कौथोम) 9 » 3 » 9 » 2 | (रानायाणीय) 21 » 1 » 9 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में अपनी आकाञ्क्षा प्रकट की गयी है।

पदार्थान्वयभाषाः -

हे (देवाः) विद्वानो ! हम (कर्णेभिः) कानों से (भद्रम्) भद्र वचन (शृणुयाम) सुनें। हे (यजत्राः) पूजनीय माता, पिता, आचार्य, वानप्रस्थ, संन्यासी आदि जनो ! हम (अक्षभिः) आँखों से (भद्रम्) भद्र दृश्य (पश्येम) देखें। (तुष्टुवांसः) जगदीश्वर की स्तुति करनेवाले हम लोग (स्थिरैः) दृढ (अङ्गैः) सिर आदि अङ्गों से वा ब्रह्मचर्य आदि अङ्गों से और (तनूभिः) अन्नमय, प्राणमय, मनोमय आदि शरीरों से (यत्) जो (देवहितम्) सज्जनों का हित करनेवाली वा परमात्मदेव द्वारा निहित कम से कम सौ वर्ष की (आयुः) आयु है, वह (व्यशेमहि) प्राप्त करें ॥२॥

भावार्थभाषाः -

मन, बुद्धि, प्राण, आँख, कान आदि जो अनुपम साधन मनुष्यों को परमात्मा ने दिये हैं, उनके सदुपयोग से भद्र जीवन बिताते हुए पूर्ण आयु प्राप्त करके आध्यात्मिक और भौतिक उन्नति निरन्तर करनी चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ स्वाकाङ्क्षां प्रकटयति।

पदार्थान्वयभाषाः -

हे (देवाः) विद्वांसः ! वयम् (कर्णेभिः) कर्णैः श्रोत्रैः (भद्रम्) कल्याणं वचनम् (शृणुयाम) आकर्णयेम। हे (यजत्राः) यजनीया मातापित्राचार्यवानप्रस्थसंन्यासिप्रभृतयो जनाः ! वयम् (अक्षभिः) नेत्रैः (भद्रम्) कल्याणं दृश्यम् (पश्येम) अवलोकयेम। (तुष्टुवांसः) जगदीश्वरं स्तुतवन्तः वयम् (स्थिरैः) दृढैः (अङ्गैः) शिर आदिभिः ब्रह्मचर्यादिभिश्च, (तनूभिः) अन्नमयप्राणमयमनोमयादिभिः शरीरैश्च (यत् देवहितम्२) देवेभ्यः सज्जनेभ्यो हितम् यद्वा देवेन परमात्मना निहितं न्यूनान्न्यूनं शतवार्षिकम् (आयुः) आयुष्यम् अस्ति, तत् (व्यशेमहि) सम्प्राप्नुयाम ॥२॥३

भावार्थभाषाः -

मनोबुद्धिप्राणचक्षुःश्रोत्रादीनि यान्यनुपमानि साधनानि मनुष्येभ्यः परमात्मना प्रदत्तानि तेषां सदुपयोगेन भद्रजीवनयापनपुरस्सरं पुरुषायुषं प्राप्याध्यात्मिकी भौतिकी चोन्नतिः सततं कार्या ॥२॥